Original

दिवाकरः परिकुपितो यथा दहेत्प्रजास्तथा दहसि हुताशनप्रभ ।भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत् ॥ १३ ॥

Segmented

दिवाकरः परिकुपितो यथा दहेत् प्रजाः तथा दहसि हुताशन-प्रभ भयंकरः प्रलय इव अग्निः उत्थितो विनाशयन् युग-परिवर्तन-अन्त-कृत्

Analysis

Word Lemma Parse
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
परिकुपितो परिकुप् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
प्रजाः प्रजा pos=n,g=f,c=2,n=p
तथा तथा pos=i
दहसि दह् pos=v,p=2,n=s,l=lat
हुताशन हुताशन pos=n,comp=y
प्रभ प्रभा pos=n,g=m,c=8,n=s
भयंकरः भयंकर pos=a,g=m,c=1,n=s
प्रलय प्रलय pos=n,g=m,c=7,n=s
इव इव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
उत्थितो उत्था pos=va,g=m,c=1,n=s,f=part
विनाशयन् विनाशय् pos=va,g=m,c=1,n=s,f=part
युग युग pos=n,comp=y
परिवर्तन परिवर्तन pos=n,comp=y
अन्त अन्त pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s