Original

त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे ।समाक्षिपन्भानुमतः प्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥ १२ ॥

Segmented

त्वम् उत्तमः सर्वम् इदम् चराचरम् गभस्तिभिः भानुः इव अवभाससे समाक्षिपन् भानुमतः प्रभाम् मुहुः त्वम् अन्तकः सर्वम् इदम् ध्रुव-अध्रुवम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चराचरम् चराचर pos=n,g=n,c=1,n=s
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
भानुः भानु pos=n,g=m,c=1,n=s
इव इव pos=i
अवभाससे अवभास् pos=v,p=2,n=s,l=lat
समाक्षिपन् समाक्षिप् pos=v,p=3,n=p,l=lan
भानुमतः भानुमन्त् pos=n,g=m,c=6,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
मुहुः मुहुर् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्तकः अन्तक pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ध्रुव ध्रुव pos=a,comp=y
अध्रुवम् अध्रुव pos=a,g=n,c=1,n=s