Original

बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुष्प्रसहस्त्वमेव ।तपः श्रुतं सर्वमहीनकीर्ते अनागतं चोपगतं च सर्वम् ॥ ११ ॥

Segmented

बल-ऊर्मिमन्त् साधुः अदीन-सत्त्वः समृद्धिमान् दुष्प्रसहः त्वम् एव तपः श्रुतम् सर्वम् अहीन-कीर्ते अनागतम् च उपगतम् च सर्वम्

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
ऊर्मिमन्त् ऊर्मिमन्त् pos=n,g=m,c=1,n=s
साधुः साधु pos=a,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
समृद्धिमान् समृद्धिमत् pos=a,g=m,c=1,n=s
दुष्प्रसहः दुष्प्रसह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
तपः तपस् pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अहीन अहीन pos=a,comp=y
कीर्ते कीर्ति pos=n,g=m,c=8,n=s
अनागतम् अनागत pos=a,g=n,c=1,n=s
pos=i
उपगतम् उपगम् pos=va,g=n,c=1,n=s,f=part
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s