Original

त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः ।त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ॥ १० ॥

Segmented

त्वम् ऋषिः त्वम् महाभागः त्वम् देवः पतग-ईश्वरः त्वम् प्रभुः तपन-प्रख्यः त्वम् नः त्राणम् अनुत्तमम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महाभागः महाभाग pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
पतग पतग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
तपन तपन pos=a,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
त्राणम् त्राण pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s