Original

सूत उवाच ।तं समुद्रमतिक्रम्य कद्रूर्विनतया सह ।न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ॥ १ ॥

Segmented

सूत उवाच तम् समुद्रम् अतिक्रम्य कद्रूः विनतया सह न्यपतत् तुरग-अभ्याशे नचिराद् इव शीघ्र-गा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
कद्रूः कद्रु pos=n,g=f,c=1,n=s
विनतया विनता pos=n,g=f,c=3,n=s
सह सह pos=i
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
तुरग तुरग pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
नचिराद् नचिर pos=a,g=n,c=5,n=s
इव इव pos=i
शीघ्र शीघ्र pos=a,comp=y
गा pos=a,g=f,c=1,n=s