Original

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् ।राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥ ९९ ॥

Segmented

गिरिव्रजे निरुद्धानाम् राज्ञाम् कृष्णेन मोक्षणम् राजसूये अर्घ-संवादे शिशुपाल-वधः तथा

Analysis

Word Lemma Parse
गिरिव्रजे गिरिव्रज pos=n,g=m,c=7,n=s
निरुद्धानाम् निरुध् pos=va,g=m,c=6,n=p,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
मोक्षणम् मोक्षण pos=n,g=n,c=1,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
अर्घ अर्घ pos=n,comp=y
संवादे संवाद pos=n,g=m,c=7,n=s
शिशुपाल शिशुपाल pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
तथा तथा pos=i