Original

द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते ।सभाक्रिया पाण्डवानां किंकराणां च दर्शनम् ॥ ९७ ॥

Segmented

द्वितीयम् तु सभापर्व बहु-वृत्तान्तम् उच्यते सभ-क्रिया पाण्डवानाम् किंकराणाम् च दर्शनम्

Analysis

Word Lemma Parse
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
तु तु pos=i
सभापर्व सभापर्वन् pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
वृत्तान्तम् वृत्तान्त pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
सभ सभा pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
किंकराणाम् किंकर pos=n,g=m,c=6,n=p
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s