Original

इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम् ।अध्यायानां शते द्वे तु संख्याते परमर्षिणा ।अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥ ९५ ॥

Segmented

अध्यायानाम् शते द्वे तु संख्याते परम-ऋषिणा अष्टादश एव च अध्यायाः व्यासेन उत्तम-तेजसा

Analysis

Word Lemma Parse
अध्यायानाम् अध्याय pos=n,g=m,c=6,n=p
शते शत pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
तु तु pos=i
संख्याते संख्या pos=va,g=n,c=1,n=d,f=part
परम परम pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
अष्टादश अष्टादशन् pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
व्यासेन व्यास pos=n,g=m,c=3,n=s
उत्तम उत्तम pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s