Original

हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने ।संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥ ९३ ॥

Segmented

हरणम् गृह्य सम्प्राप्ते कृष्णे देवकी-नन्दने सम्प्राप्तिः चक्र-धनुस् खाण्डवस्य च दाहनम्

Analysis

Word Lemma Parse
हरणम् हरण pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
देवकी देवकी pos=n,comp=y
नन्दने नन्दन pos=n,g=m,c=7,n=s
सम्प्राप्तिः सम्प्राप्ति pos=n,g=f,c=1,n=s
चक्र चक्र pos=n,comp=y
धनुस् धनुस् pos=n,g=n,c=6,n=d
खाण्डवस्य खाण्डव pos=n,g=m,c=6,n=s
pos=i
दाहनम् दाहन pos=n,g=n,c=1,n=s