Original

द्वारकायां सुभद्रा च कामयानेन कामिनी ।वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥ ९२ ॥

Segmented

द्वारकायाम् सुभद्रा च कामयानेन कामिनी वासुदेवस्य अनुमते प्राप्ता च एव किरीटिना

Analysis

Word Lemma Parse
द्वारकायाम् द्वारका pos=n,g=f,c=7,n=s
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
pos=i
कामयानेन कामय् pos=va,g=m,c=3,n=s,f=part
कामिनी कामिनी pos=n,g=f,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
pos=i
एव एव pos=i
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s