Original

नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया ।सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥ ९० ॥

Segmented

नारदस्य आज्ञया च एव द्रौपद्याः समयक्रिया सुन्द-उपसुन्दयोः तत्र उपाख्यानम् प्रकीर्तितम्

Analysis

Word Lemma Parse
नारदस्य नारद pos=n,g=m,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
समयक्रिया समयक्रिया pos=n,g=f,c=1,n=s
सुन्द सुन्द pos=n,comp=y
उपसुन्दयोः उपसुन्द pos=n,g=m,c=6,n=d
तत्र तत्र pos=i
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
प्रकीर्तितम् प्रकीर्तय् pos=va,g=n,c=1,n=s,f=part