Original

अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत् ।समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥ ९ ॥

Segmented

अन्तरे च एव सम्प्राप्ते कलि-द्वापरयोः अभूत् समन्तपञ्चके युद्धम् कुरु-पाण्डव-सेनयोः

Analysis

Word Lemma Parse
अन्तरे अन्तर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
कलि कलि pos=n,comp=y
द्वापरयोः द्वापर pos=n,g=m,c=6,n=d
अभूत् भू pos=v,p=3,n=s,l=lun
समन्तपञ्चके समन्तपञ्चक pos=n,g=n,c=7,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d