Original

पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च ।द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥ ८८ ॥

Segmented

पञ्चानाम् एक-पत्नी-त्वे विमर्शो द्रुपदस्य च द्रौपद्या देव-विहितः विवाहः च अपि अमानुषः

Analysis

Word Lemma Parse
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
एक एक pos=n,comp=y
पत्नी पत्नी pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
विमर्शो विमर्श pos=n,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
pos=i
द्रौपद्या द्रौपदी pos=n,g=f,c=6,n=s
देव देव pos=n,comp=y
विहितः विधा pos=va,g=m,c=1,n=s,f=part
विवाहः विवाह pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अमानुषः अमानुष pos=a,g=m,c=1,n=s