Original

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् ।पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥ ८७ ॥

Segmented

तापत्यम् अथ वासिष्ठम् और्वम् च आख्यानम् उत्तमम् पञ्च-इन्द्राणाम् उपाख्यानम् अत्र एव अद्भुतम् उच्यते

Analysis

Word Lemma Parse
तापत्यम् तापत्य pos=n,g=m,c=2,n=s
अथ अथ pos=i
वासिष्ठम् वासिष्ठ pos=a,g=m,c=2,n=s
और्वम् और्व pos=n,g=m,c=2,n=s
pos=i
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat