Original

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा ।भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥ ८६ ॥

Segmented

अङ्गारपर्णम् निर्जित्य गङ्गा-कूले अर्जुनः तदा भ्रातृभिः सहितः सर्वैः पाञ्चालान् अभितो ययौ

Analysis

Word Lemma Parse
अङ्गारपर्णम् अङ्गारपर्ण pos=n,g=m,c=2,n=s
निर्जित्य निर्जि pos=vi
गङ्गा गङ्गा pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अभितो अभितस् pos=i
ययौ या pos=v,p=3,n=s,l=lit