Original

अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि ।बकस्य निधनं चैव नागराणां च विस्मयः ॥ ८५ ॥

Segmented

अज्ञात-चर्या पाण्डूनाम् वासो ब्राह्मण-वेश्मनि बकस्य निधनम् च एव नागराणाम् च विस्मयः

Analysis

Word Lemma Parse
अज्ञात अज्ञात pos=a,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
वासो वास pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
बकस्य बक pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
नागराणाम् नागर pos=n,g=m,c=6,n=p
pos=i
विस्मयः विस्मय pos=n,g=m,c=1,n=s