Original

पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् ।घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥ ८४ ॥

Segmented

पाण्डवानाम् वने घोरे हिडिम्बायाः च दर्शनम् घटोत्कचस्य च उत्पत्तिः अत्र एव परिकीर्तिता

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
वने वन pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
हिडिम्बायाः हिडिम्बा pos=n,g=f,c=6,n=s
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
घटोत्कचस्य घटोत्कच pos=n,g=m,c=6,n=s
pos=i
उत्पत्तिः उत्पत्ति pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
परिकीर्तिता परिकीर्तय् pos=va,g=f,c=1,n=s,f=part