Original

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा ।धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः ॥ ८२ ॥

Segmented

कृष्णद्वैपायनात् च एव प्रसूतिः वर-दान-जा धृतराष्ट्रस्य पाण्डोः च पाण्डवानाम् च सम्भवः

Analysis

Word Lemma Parse
कृष्णद्वैपायनात् कृष्णद्वैपायन pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
प्रसूतिः प्रसूति pos=n,g=f,c=1,n=s
वर वर pos=n,comp=y
दान दान pos=n,comp=y
जा pos=a,g=f,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
सम्भवः सम्भव pos=n,g=m,c=1,n=s