Original

विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम् ।धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा ॥ ८१ ॥

Segmented

विचित्र-वीर्यस्य तथा राज्ये सम्प्रतिपादनम् धर्मस्य नृषु सम्भूतिः अणीमाण्डव्य-शाप-जा

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
तथा तथा pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
सम्प्रतिपादनम् सम्प्रतिपादन pos=n,g=n,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
नृषु नृ pos=n,g=m,c=7,n=p
सम्भूतिः सम्भूति pos=n,g=f,c=1,n=s
अणीमाण्डव्य अणीमाण्डव्य pos=n,comp=y
शाप शाप pos=n,comp=y
जा pos=a,g=f,c=1,n=s