Original

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते ।तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥ ८ ॥

Segmented

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते तेन एव नाम्ना तम् देशम् वाच्यम् आहुः मनीषिणः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
लिङ्गेन लिङ्ग pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
समुपलक्ष्यते समुपलक्षय् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
वाच्यम् वच् pos=va,g=m,c=2,n=s,f=krtya
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p