Original

तेजोंशानां च संघाताद्भीष्मस्याप्यत्र संभवः ।राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥ ७९ ॥

Segmented

तेजः-अंशानाम् च संघाताद् भीष्मस्य अपि अत्र सम्भवः राज्यान् निवर्तनम् च एव ब्रह्मचर्य-व्रते स्थितिः

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
अंशानाम् अंश pos=n,g=m,c=6,n=p
pos=i
संघाताद् संघात pos=n,g=m,c=5,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अपि अपि pos=i
अत्र अत्र pos=i
सम्भवः सम्भव pos=n,g=m,c=1,n=s
राज्यान् राज्य pos=n,g=n,c=5,n=s
निवर्तनम् निवर्तन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
ब्रह्मचर्य ब्रह्मचर्य pos=n,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s