Original

यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च ।कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥ ७४ ॥

Segmented

यजतः सर्पसत्त्रेण राज्ञः पारिक्षितस्य च कथा इयम् अभिनिर्वृत्ता भारतानाम् महात्मनाम्

Analysis

Word Lemma Parse
यजतः यज् pos=va,g=m,c=6,n=s,f=part
सर्पसत्त्रेण सर्पसत्त्र pos=n,g=n,c=3,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पारिक्षितस्य पारिक्षित pos=n,g=m,c=6,n=s
pos=i
कथा कथा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अभिनिर्वृत्ता अभिनिर्वृत् pos=va,g=f,c=1,n=s,f=part
भारतानाम् भारत pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p