Original

कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु ।समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः ॥ ७१ ॥

Segmented

कथितम् नैमिष-अरण्ये पर्वाणि अष्टादश एव तु समासो भारतस्य अयम् तत्र उक्तवान् पर्व-संग्रहः

Analysis

Word Lemma Parse
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
नैमिष नैमिष pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
पर्वाणि पर्वन् pos=n,g=n,c=1,n=p
अष्टादश अष्टादशन् pos=a,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i
समासो समास pos=n,g=m,c=1,n=s
भारतस्य भारत pos=n,g=n,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
पर्व पर्वन् pos=n,comp=y
संग्रहः संग्रह pos=n,g=m,c=1,n=s