Original

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥ ७ ॥

Segmented

तेषाम् समीपे यो देशो ह्रदानाम् रुधिर-अम्भसाम् समन्तपञ्चकम् इति पुण्यम् तत् परिकीर्तितम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
समीपे समीप pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
ह्रदानाम् ह्रद pos=n,g=n,c=6,n=p
रुधिर रुधिर pos=n,comp=y
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
समन्तपञ्चकम् समन्तपञ्चक pos=n,g=n,c=1,n=s
इति इति pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परिकीर्तितम् परिकीर्तय् pos=va,g=n,c=1,n=s,f=part