Original

मौसलं पर्व च ततो घोरं समनुवर्ण्यते ।महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥ ६८ ॥

Segmented

मौसलम् पर्व च ततो घोरम् समनुवर्ण्यते महाप्रस्थानिकम् पर्व स्वर्ग-आरोहणिकम् ततः

Analysis

Word Lemma Parse
मौसलम् मौसल pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
pos=i
ततो ततस् pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
समनुवर्ण्यते समनुवर्णय् pos=v,p=3,n=s,l=lat
महाप्रस्थानिकम् महाप्रस्थानिक pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
आरोहणिकम् आरोहणिक pos=a,g=n,c=1,n=s
ततः ततस् pos=i