Original

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च ।नारदागमनं पर्व ततः परमिहोच्यते ॥ ६७ ॥

Segmented

पर्व च आश्रम-वास-आख्यम् पुत्र-दर्शनम् एव च नारद-आगमनम् पर्व ततः परम् इह उच्यते

Analysis

Word Lemma Parse
पर्व पर्वन् pos=n,g=n,c=1,n=s
pos=i
आश्रम आश्रम pos=n,comp=y
वास वास pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
नारद नारद pos=n,comp=y
आगमनम् आगमन pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat