Original

ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् ।अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥ ६६ ॥

Segmented

ततो ऽश्वमेधिकम् पर्व सर्व-पाप-प्रणाशनम् अनुगीता ततः पर्व ज्ञेयम् अध्यात्म-वाचकम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽश्वमेधिकम् अश्वमेधिक pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रणाशनम् प्रणाशन pos=a,g=n,c=1,n=s
अनुगीता अनुगीता pos=n,g=f,c=1,n=s
ततः ततस् pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
अध्यात्म अध्यात्म pos=n,comp=y
वाचकम् वाचक pos=a,g=n,c=1,n=s