Original

ततः पर्व परिज्ञेयमानुशासनिकं परम् ।स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥ ६५ ॥

Segmented

ततः पर्व परिज्ञेयम् आनुशासनिकम् परम् स्वर्ग-आरोहणिकम् पर्व ततो भीष्मस्य धीमतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
परिज्ञेयम् परिज्ञा pos=va,g=n,c=1,n=s,f=krtya
आनुशासनिकम् आनुशासनिक pos=a,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
आरोहणिकम् आरोहणिक pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
ततो ततस् pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s