Original

शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् ।आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥ ६४ ॥

Segmented

शान्तिपर्व ततो यत्र राज-धर्म-अनुकीर्तनम् आपद्-धर्मः च पर्व उक्तम् मोक्षधर्मः ततस् परम्

Analysis

Word Lemma Parse
शान्तिपर्व शान्तिपर्वन् pos=n,g=n,c=1,n=s
ततो ततस् pos=i
यत्र यत्र pos=i
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुकीर्तनम् अनुकीर्तन pos=n,g=n,c=1,n=s
आपद् आपद् pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मोक्षधर्मः मोक्षधर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s