Original

चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः ।प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥ ६३ ॥

Segmented

चार्वाक-निग्रहः पर्व रक्षसो ब्रह्म-रूपिन् प्रविभागो गृहाणाम् च पर्व उक्तम् तद्-अनन्तरम्

Analysis

Word Lemma Parse
चार्वाक चार्वाक pos=a,comp=y
निग्रहः निग्रह pos=n,g=m,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
रक्षसो रक्षस् pos=n,g=n,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
रूपिन् रूपिन् pos=a,g=n,c=6,n=s
प्रविभागो प्रविभाग pos=n,g=m,c=1,n=s
गृहाणाम् गृह pos=n,g=m,c=6,n=p
pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s