Original

सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् ।अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥ ६० ॥

Segmented

सारस्वतम् ततः पर्व तीर्थ-वंश-गुण-अन्वितम् अत ऊर्ध्वम् तु बीभत्सम् पर्व सौप्तिकम् उच्यते

Analysis

Word Lemma Parse
सारस्वतम् सारस्वत pos=a,g=n,c=1,n=s
ततः ततस् pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
वंश वंश pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
तु तु pos=i
बीभत्सम् बीभत्स pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
सौप्तिकम् सौप्तिक pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat