Original

अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् ।तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥ ६ ॥

Segmented

अथ ऋचीक-आदयः ऽभ्येत्य पितरो ब्राह्मण-ऋषभम् तम् क्षमस्व इति सिषिधुः ततस् स विरराम ह

Analysis

Word Lemma Parse
अथ अथ pos=i
ऋचीक ऋचीक pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
ऽभ्येत्य अभ्ये pos=vi
पितरो पितृ pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
क्षमस्व क्षम् pos=v,p=2,n=s,l=lot
इति इति pos=i
सिषिधुः सिध् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
pos=i