Original

ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् ।मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥ ५८ ॥

Segmented

ततो द्रोण-वधः पर्व विज्ञेयम् लोम-हर्षणम् मोक्षो नारायण-अस्त्रस्य पर्व अनन्तरम् उच्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोण द्रोण pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
नारायण नारायण pos=a,comp=y
अस्त्रस्य अस्त्र pos=n,g=m,c=6,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat