Original

अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते ।जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥ ५७ ॥

Segmented

अभिमन्यु-वधः पर्व प्रतिज्ञा-पर्व च उच्यते जयद्रथ-वधः पर्व घटोत्कच-वधः ततस्

Analysis

Word Lemma Parse
अभिमन्यु अभिमन्यु pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
प्रतिज्ञा प्रतिज्ञा pos=n,comp=y
पर्व पर्वन् pos=n,g=n,c=1,n=s
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
जयद्रथ जयद्रथ pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
घटोत्कच घटोत्कच pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
ततस् ततस् pos=i