Original

पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः ।द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥ ५६ ॥

Segmented

पर्व उक्तम् भगवद्गीता पर्व भीष्म-वधः ततस् द्रोण-अभिषेकः पर्व उक्तम् संशप्तक-वधः ततस्

Analysis

Word Lemma Parse
पर्व पर्वन् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भगवद्गीता भगवद्गीता pos=n,g=f,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
भीष्म भीष्म pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
द्रोण द्रोण pos=n,comp=y
अभिषेकः अभिषेक pos=n,g=m,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
संशप्तक संशप्तक pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
ततस् ततस् pos=i