Original

ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः ।निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥ ५२ ॥

Segmented

ज्ञेयम् विवाद-पर्व अत्र कर्णस्य अपि महात्मनः निर्याणम् पर्व च ततः कुरु-पाण्डव-सेनयोः

Analysis

Word Lemma Parse
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
विवाद विवाद pos=n,comp=y
पर्व पर्वन् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अपि अपि pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
निर्याणम् निर्याण pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
pos=i
ततः ततस् pos=i
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d