Original

ततः संजययानाख्यं पर्व ज्ञेयमतः परम् ।प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥ ५० ॥

Segmented

ततः संजय-यान-आख्यम् पर्व ज्ञेयम् अतः परम् प्रजागरम् ततः पर्व धृतराष्ट्रस्य चिन्तया

Analysis

Word Lemma Parse
ततः ततस् pos=i
संजय संजय pos=n,comp=y
यान यान pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
प्रजागरम् प्रजागर pos=a,g=n,c=1,n=s
ततः ततस् pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s