Original

स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः ।पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम् ॥ ५ ॥

Segmented

पितॄन् संतर्पयामास रुधिरेण इति नः श्रुतम्

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
संतर्पयामास संतर्पय् pos=v,p=3,n=s,l=lit
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part