Original

द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः ।कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥ ४७ ॥

Segmented

द्रौपदीहरणम् पर्व सैन्धवेन वनात् ततः कुण्डल-आहरणम् पर्व ततः परम् इह उच्यते

Analysis

Word Lemma Parse
द्रौपदीहरणम् द्रौपदीहरण pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
सैन्धवेन सैन्धव pos=n,g=m,c=3,n=s
वनात् वन pos=n,g=n,c=5,n=s
ततः ततस् pos=i
कुण्डल कुण्डल pos=n,comp=y
आहरणम् आहरण pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat