Original

घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः ।व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥ ४६ ॥

Segmented

घोष-यात्रा ततः पर्व मृग-स्वप्न-भयम् ततः व्रीहि-द्रौणिकम् आख्यानम् ततो ऽनन्तरम् उच्यते

Analysis

Word Lemma Parse
घोष घोष pos=n,comp=y
यात्रा यात्रा pos=n,g=f,c=1,n=s
ततः ततस् pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
मृग मृग pos=n,comp=y
स्वप्न स्वप्न pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
ततः ततस् pos=i
व्रीहि व्रीहि pos=n,comp=y
द्रौणिकम् द्रौणिक pos=a,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
ततो ततस् pos=i
ऽनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat