Original

जटासुरवधः पर्व यक्षयुद्धमतः परम् ।तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥ ४४ ॥

Segmented

जटासुर-वधः पर्व यक्ष-युद्धम् अतः परम् तथा एव आजगरम् पर्व विज्ञेयम् तद्-अनन्तरम्

Analysis

Word Lemma Parse
जटासुर जटासुर pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
यक्ष यक्ष pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
आजगरम् आजगर pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s