Original

इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् ।तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥ ४३ ॥

Segmented

इन्द्र-लोक-अभिगमनम् पर्व ज्ञेयम् अतः परम् तीर्थ-यात्रा ततः पर्व कुरुराजस्य धीमतः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
लोक लोक pos=n,comp=y
अभिगमनम् अभिगमन pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
यात्रा यात्रा pos=n,g=f,c=1,n=s
ततः ततस् pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
कुरुराजस्य कुरुराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s