Original

तत आरण्यकं पर्व किर्मीरवध एव च ।ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम् ॥ ४२ ॥

Segmented

तत आरण्यकम् पर्व किर्मीर-वधः एव च ईश्वर-अर्जुनयोः युद्धम् पर्व कैरात-संज्ञितम्

Analysis

Word Lemma Parse
तत ततस् pos=i
आरण्यकम् आरण्यक pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
किर्मीर किर्मीर pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
ईश्वर ईश्वर pos=n,comp=y
अर्जुनयोः अर्जुन pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
कैरात कैरात pos=a,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=1,n=s