Original

ततश्चार्घाभिहरणं शिशुपालवधस्ततः ।द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥ ४१ ॥

Segmented

ततस् च अर्घ-अभिहरणम् शिशुपाल-वधः ततस् द्यूत-पर्व ततः प्रोक्तम् अनुद्यूतम् अतः परम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
pos=i
अर्घ अर्घ pos=n,comp=y
अभिहरणम् अभिहरण pos=n,g=n,c=1,n=s
शिशुपाल शिशुपाल pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
द्यूत द्यूत pos=n,comp=y
पर्व पर्वन् pos=n,g=n,c=1,n=s
ततः ततस् pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
अनुद्यूतम् अनुद्यूत pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s