Original

जरासंधवधः पर्व पर्व दिग्विजयस्तथा ।पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥ ४० ॥

Segmented

जरासंध-वधः पर्व पर्व दिग्विजयः तथा पर्व दिग्विजयाद् ऊर्ध्वम् राजसूयिकम् उच्यते

Analysis

Word Lemma Parse
जरासंध जरासंध pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
दिग्विजयः दिग्विजय pos=n,g=m,c=1,n=s
तथा तथा pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
दिग्विजयाद् दिग्विजय pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
राजसूयिकम् राजसूयिक pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat