Original

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः ।समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ ४ ॥

Segmented

स सर्वम् क्षत्रम् उत्साद्य स्व-वीर्येण अनल-द्युतिः समन्तपञ्चके पञ्च चकार रुधिर-ह्रदान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
उत्साद्य उत्सादय् pos=vi
स्व स्व pos=a,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
अनल अनल pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
समन्तपञ्चके समन्तपञ्चक pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
रुधिर रुधिर pos=n,comp=y
ह्रदान् ह्रद pos=n,g=m,c=2,n=p