Original

ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् ।सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥ ३९ ॥

Segmented

ततः खाण्डव-दाह-आख्यम् तत्र एव मय-दर्शनम् सभापर्व ततः प्रोक्तम् मन्त्र-पर्व ततः परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
खाण्डव खाण्डव pos=n,comp=y
दाह दाह pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
मय मय pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
सभापर्व सभापर्वन् pos=n,g=n,c=1,n=s
ततः ततस् pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
मन्त्र मन्त्र pos=n,comp=y
पर्व पर्वन् pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s