Original

अर्जुनस्य वने वासः सुभद्राहरणं ततः ।सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥ ३८ ॥

Segmented

अर्जुनस्य वने वासः सुभद्रा-हरणम् ततः सुभद्रा-हरणात् ऊर्ध्वम् ज्ञेयम् हरणहारिकम्

Analysis

Word Lemma Parse
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
वासः वास pos=n,g=m,c=1,n=s
सुभद्रा सुभद्रा pos=n,comp=y
हरणम् हरण pos=n,g=n,c=1,n=s
ततः ततस् pos=i
सुभद्रा सुभद्रा pos=n,comp=y
हरणात् हरण pos=n,g=n,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
हरणहारिकम् हरणहारिक pos=n,g=n,c=1,n=s