Original

क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् ।विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥ ३७ ॥

Segmented

क्षत्र-धर्मेण निर्जित्य ततो वैवाहिकम् स्मृतम् विदुः आगमनम् पर्व राज्य-लम्भः तथा एव च

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
निर्जित्य निर्जि pos=vi
ततो ततस् pos=i
वैवाहिकम् वैवाहिक pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
विदुः विद् pos=v,p=3,n=p,l=lit
आगमनम् आगमन pos=n,g=n,c=2,n=s
पर्व पर्वन् pos=n,g=n,c=2,n=s
राज्य राज्य pos=n,comp=y
लम्भः लम्भ pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i