Original

ततो बकवधः पर्व पर्व चैत्ररथं ततः ।ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥ ३६ ॥

Segmented

ततो बकवधः पर्व पर्व चैत्ररथम् ततः ततः स्वयंवरम् देव्याः पाञ्चाल्याः पर्व च उच्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
बकवधः बकवध pos=n,g=m,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
चैत्ररथम् चैत्ररथ pos=a,g=n,c=1,n=s
ततः ततस् pos=i
ततः ततस् pos=i
स्वयंवरम् स्वयंवर pos=n,g=n,c=1,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
पाञ्चाल्याः पाञ्चाली pos=n,g=f,c=6,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat